Original

तस्मिन्हते दैत्यवरे भयार्तः शक्रः प्रदुद्राव सरः प्रवेष्टुम् ।वज्रं न मेने स्वकरात्प्रमुक्तं वृत्रं हतं चापि भयान्न मेने ॥ १५ ॥

Segmented

तस्मिन् हते दैत्य-वरे भय-आर्तः शक्रः प्रदुद्राव सरः प्रवेष्टुम् वज्रम् न मेने स्व-करात् प्रमुक्तम् वृत्रम् हतम् च अपि भयान् न मेने

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
दैत्य दैत्य pos=n,comp=y
वरे वर pos=a,g=m,c=7,n=s
भय भय pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
प्रदुद्राव प्रद्रु pos=v,p=3,n=s,l=lit
सरः सरस् pos=n,g=n,c=2,n=s
प्रवेष्टुम् प्रविश् pos=vi
वज्रम् वज्र pos=n,g=n,c=2,n=s
pos=i
मेने मन् pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
करात् कर pos=n,g=m,c=5,n=s
प्रमुक्तम् प्रमुच् pos=va,g=n,c=2,n=s,f=part
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
pos=i
अपि अपि pos=i
भयान् भय pos=n,g=n,c=5,n=s
pos=i
मेने मन् pos=v,p=3,n=s,l=lit