Original

द्विस्तीर्थानि मया पूर्वं दृष्टानि कुरुनन्दन ।इदं तृतीयं द्रक्ष्यामि तान्येव भवता सह ॥ ९ ॥

Segmented

द्विस् तीर्थानि मया पूर्वम् दृष्टानि कुरु-नन्दन इदम् तृतीयम् द्रक्ष्यामि तान्य् एव भवता सह

Analysis

Word Lemma Parse
द्विस् द्विस् pos=i
तीर्थानि तीर्थ pos=n,g=n,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
पूर्वम् पूर्वम् pos=i
दृष्टानि दृश् pos=va,g=n,c=1,n=p,f=part
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
तृतीयम् तृतीय pos=a,g=n,c=2,n=s
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
तान्य् तद् pos=n,g=n,c=2,n=p
एव एव pos=i
भवता भवत् pos=a,g=m,c=3,n=s
सह सह pos=i