Original

सोऽहमिन्द्रस्य वचनान्नियोगादर्जुनस्य च ।रक्षमाणो भयेभ्यस्त्वां चरिष्यामि त्वया सह ॥ ८ ॥

Segmented

सो ऽहम् इन्द्रस्य वचनात् नियोगात् अर्जुनस्य च रक्षमाणो भयेभ्यस् त्वाम् चरिष्यामि त्वया सह

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
वचनात् वचन pos=n,g=n,c=5,n=s
नियोगात् नियोग pos=n,g=m,c=5,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
pos=i
रक्षमाणो रक्ष् pos=va,g=m,c=1,n=s,f=part
भयेभ्यस् भय pos=n,g=n,c=5,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
चरिष्यामि चर् pos=v,p=1,n=s,l=lrt
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i