Original

यातुधाना हि बहवो राक्षसाः पर्वतोपमाः ।त्वयाभिगुप्तान्कौन्तेयान्नातिवर्तेयुरन्तिकात् ॥ ७ ॥

Segmented

यातुधाना हि बहवो राक्षसाः पर्वत-उपमाः त्वया अभिगुप्तान् कौन्तेयान् न अतिवर्तेयुः अन्तिकात्

Analysis

Word Lemma Parse
यातुधाना यातुधान pos=n,g=m,c=1,n=p
हि हि pos=i
बहवो बहु pos=a,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
पर्वत पर्वत pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
अभिगुप्तान् अभिगुप् pos=va,g=m,c=2,n=p,f=part
कौन्तेयान् कौन्तेय pos=n,g=m,c=2,n=p
pos=i
अतिवर्तेयुः अतिवृत् pos=v,p=3,n=p,l=vidhilin
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s