Original

दधीच इव देवेन्द्रं यथा चाप्यङ्गिरा रविम् ।तथा रक्षस्व कौन्तेयं राक्षसेभ्यो द्विजोत्तम ॥ ६ ॥

Segmented

दधीच इव देव-इन्द्रम् यथा च अपि अङ्गिराः रविम् तथा रक्षस्व कौन्तेयम् राक्षसेभ्यो द्विज-उत्तम

Analysis

Word Lemma Parse
दधीच दधीच pos=n,g=m,c=1,n=s
इव इव pos=i
देव देव pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
यथा यथा pos=i
pos=i
अपि अपि pos=i
अङ्गिराः अङ्गिरस् pos=n,g=m,c=1,n=s
रविम् रवि pos=n,g=m,c=2,n=s
तथा तथा pos=i
रक्षस्व रक्ष् pos=v,p=2,n=s,l=lot
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
राक्षसेभ्यो राक्षस pos=n,g=m,c=5,n=p
द्विज द्विज pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s