Original

भवता चानुगुप्तोऽसौ चरेत्तीर्थानि सर्वशः ।रक्षोभ्यो रक्षितव्यश्च दुर्गेषु विषमेषु च ॥ ५ ॥

Segmented

भवता च अनुगुप्तः ऽसौ चरेत् तीर्थानि सर्वशः रक्षोभ्यो रक्षितव्यः च दुर्गेषु विषमेषु च

Analysis

Word Lemma Parse
भवता भवत् pos=a,g=m,c=3,n=s
pos=i
अनुगुप्तः अनुगुप् pos=va,g=m,c=1,n=s,f=part
ऽसौ अदस् pos=n,g=m,c=1,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
सर्वशः सर्वशस् pos=i
रक्षोभ्यो रक्षस् pos=n,g=n,c=5,n=p
रक्षितव्यः रक्ष् pos=va,g=m,c=1,n=s,f=krtya
pos=i
दुर्गेषु दुर्ग pos=n,g=n,c=7,n=p
विषमेषु विषम pos=a,g=n,c=7,n=p
pos=i