Original

यथा तीर्थानि गच्छेत गाश्च दद्यात्स पार्थिवः ।तथा सर्वात्मना कार्यमिति मां विजयोऽब्रवीत् ॥ ४ ॥

Segmented

यथा तीर्थानि गच्छेत गाः च दद्यात् स पार्थिवः तथा सर्व-आत्मना कार्यम् इति माम् विजयो ऽब्रवीत्

Analysis

Word Lemma Parse
यथा यथा pos=i
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
गाः गो pos=n,g=,c=2,n=p
pos=i
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
तथा तथा pos=i
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
विजयो विजय pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan