Original

स भवान्यत्परं वेद पावनं पुरुषान्प्रति ।तेन संयोजयेथास्त्वं तीर्थपुण्येन पाण्डवम् ॥ ३ ॥

Segmented

स भवान् यत् परम् वेद पावनम् पुरुषान् प्रति तेन संयोजयेथास् त्वम् तीर्थ-पुण्येन पाण्डवम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
यत् यत् pos=i
परम् पर pos=n,g=n,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
पावनम् पावन pos=n,g=n,c=2,n=s
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
तेन तद् pos=n,g=n,c=3,n=s
संयोजयेथास् संयोजय् pos=v,p=2,n=s,l=vidhilin
त्वम् त्व pos=n,g=n,c=2,n=s
तीर्थ तीर्थ pos=n,comp=y
पुण्येन पुण्य pos=n,g=n,c=3,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s