Original

ततः कुन्तीसुतो राजा लघुभिर्ब्राह्मणैः सह ।लोमशेन च सुप्रीतस्त्रिरात्रं काम्यकेऽवसत् ॥ २४ ॥

Segmented

ततः कुन्ती-सुतः राजा लघुभिः ब्राह्मणैः सह लोमशेन च सु प्रीतः त्रि-रात्रम् काम्यके ऽवसत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कुन्ती कुन्ती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
लघुभिः लघु pos=a,g=m,c=3,n=p
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
सह सह pos=i
लोमशेन लोमश pos=n,g=m,c=3,n=s
pos=i
सु सु pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
त्रि त्रि pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
काम्यके काम्यक pos=n,g=m,c=7,n=s
ऽवसत् वस् pos=v,p=3,n=s,l=lan