Original

तान्सर्वान्धर्मराजस्य प्रेम्णा राजाम्बिकासुतः ।प्रतिजग्राह विधिवद्धनैश्च समतर्पयत् ॥ २३ ॥

Segmented

तान् सर्वान् धर्मराजस्य प्रेम्णा राजा अम्बिका-सुतः प्रतिजग्राह विधिवद् धनैः च समतर्पयत्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
प्रेम्णा प्रेमन् pos=n,g=,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
अम्बिका अम्बिका pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
विधिवद् विधिवत् pos=i
धनैः धन pos=n,g=n,c=3,n=p
pos=i
समतर्पयत् संतर्पय् pos=v,p=3,n=s,l=lan