Original

वैशंपायन उवाच ।ततो भूयिष्ठशः पौरा गुरुभारसमाहिताः ।विप्राश्च यतयो युक्ता जग्मुर्नागपुरं प्रति ॥ २२ ॥

Segmented

वैशम्पायन उवाच ततो भूयिष्ठशः पौरा गुरु-भार-समाहिताः विप्राः च यतयो युक्ता जग्मुः नागपुरम् प्रति

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
भूयिष्ठशः भूयिष्ठशस् pos=i
पौरा पौर pos=n,g=m,c=1,n=p
गुरु गुरु pos=a,comp=y
भार भार pos=n,comp=y
समाहिताः समाधा pos=va,g=m,c=1,n=p,f=part
विप्राः विप्र pos=n,g=m,c=1,n=p
pos=i
यतयो यति pos=n,g=m,c=1,n=p
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
जग्मुः गम् pos=v,p=3,n=p,l=lit
नागपुरम् नागपुर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i