Original

स चेद्यथोचितां वृत्तिं न दद्यान्मनुजेश्वरः ।अस्मत्प्रियहितार्थाय पाञ्चाल्यो वः प्रदास्यति ॥ २१ ॥

Segmented

स चेद् यथोचिताम् वृत्तिम् न दद्यात् मनुज-ईश्वरः अस्मत् प्रिय-हित-अर्थाय पाञ्चाल्यो वः प्रदास्यति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
यथोचिताम् यथोचित pos=a,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
pos=i
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
मनुज मनुज pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
अस्मत् मद् pos=n,g=,c=5,n=p
प्रिय प्रिय pos=a,comp=y
हित हित pos=a,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
पाञ्चाल्यो पाञ्चाल्य pos=a,g=m,c=1,n=s
वः त्वद् pos=n,g=,c=4,n=p
प्रदास्यति प्रदा pos=v,p=3,n=s,l=lrt