Original

धृतराष्ट्रं महाराजमभिगच्छन्तु चैव ते ।स दास्यति यथाकालमुचिता यस्य या भृतिः ॥ २० ॥

Segmented

धृतराष्ट्रम् महा-राजम् अभिगच्छन्तु च एव ते स दास्यति यथाकालम् उचिता यस्य या भृतिः

Analysis

Word Lemma Parse
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राजम् राज pos=n,g=m,c=2,n=s
अभिगच्छन्तु अभिगम् pos=v,p=3,n=p,l=lot
pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
दास्यति दा pos=v,p=3,n=s,l=lrt
यथाकालम् यथाकाल pos=n,g=m,c=2,n=s
उचिता उचित pos=a,g=f,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
या यद् pos=n,g=f,c=1,n=s
भृतिः भृति pos=n,g=f,c=1,n=s