Original

त्वं हि धर्मान्परान्वेत्थ तपांसि च तपोधन ।श्रीमतां चापि जानासि राज्ञां धर्मं सनातनम् ॥ २ ॥

Segmented

त्वम् हि धर्मान् परान् वेत्थ तपांसि च तपोधन श्रीमताम् च अपि जानासि राज्ञाम् धर्मम् सनातनम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
धर्मान् धर्म pos=n,g=m,c=2,n=p
परान् पर pos=n,g=m,c=2,n=p
वेत्थ विद् pos=v,p=2,n=s,l=lit
तपांसि तपस् pos=n,g=n,c=2,n=p
pos=i
तपोधन तपोधन pos=a,g=m,c=8,n=s
श्रीमताम् श्रीमत् pos=a,g=m,c=6,n=p
pos=i
अपि अपि pos=i
जानासि ज्ञा pos=v,p=2,n=s,l=lat
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s