Original

वैशंपायन उवाच ।गमने कृतबुद्धिं तं पाण्डवं लोमशोऽब्रवीत् ।लघुर्भव महाराज लघुः स्वैरं गमिष्यसि ॥ १८ ॥

Segmented

वैशम्पायन उवाच गमने कृत-बुद्धिम् तम् पाण्डवम् लोमशो ऽब्रवीत् लघुः भव महा-राज लघुः स्वैरम् गमिष्यसि

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गमने गमन pos=n,g=n,c=7,n=s
कृत कृ pos=va,comp=y,f=part
बुद्धिम् बुद्धि pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
लोमशो लोमश pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
लघुः लघु pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
लघुः लघु pos=a,g=m,c=1,n=s
स्वैरम् स्वैर pos=a,g=m,c=2,n=s
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt