Original

यच्च मां भगवानाह तीर्थानां दर्शनं प्रति ।धौम्यस्य वचनादेषा बुद्धिः पूर्वं कृतैव मे ॥ १६ ॥

Segmented

यत् च माम् भगवान् आह तीर्थानाम् दर्शनम् प्रति धौम्यस्य वचनाद् एषा बुद्धिः पूर्वम् कृता एव मे

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
आह अह् pos=v,p=3,n=s,l=lit
तीर्थानाम् तीर्थ pos=n,g=n,c=6,n=p
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
धौम्यस्य धौम्य pos=n,g=m,c=6,n=s
वचनाद् वचन pos=n,g=n,c=5,n=s
एषा एतद् pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
पूर्वम् पूर्वम् pos=i
कृता कृ pos=va,g=f,c=1,n=s,f=part
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s