Original

भवता संगमो यस्य भ्राता यस्य धनंजयः ।वासवः स्मरते यस्य को नामाभ्यधिकस्ततः ॥ १५ ॥

Segmented

भवता संगमो यस्य भ्राता यस्य धनंजयः वासवः स्मरते यस्य को नाम अभ्यधिकः ततः

Analysis

Word Lemma Parse
भवता भवत् pos=a,g=m,c=3,n=s
संगमो संगम pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
वासवः वासव pos=n,g=m,c=1,n=s
स्मरते स्मृ pos=va,g=m,c=4,n=s,f=part
यस्य यद् pos=n,g=m,c=6,n=s
को pos=n,g=m,c=1,n=s
नाम नाम pos=i
अभ्यधिकः अभ्यधिक pos=a,g=m,c=1,n=s
ततः ततस् pos=i