Original

युधिष्ठिर उवाच ।न हर्षात्संप्रपश्यामि वाक्यस्यास्योत्तरं क्वचित् ।स्मरेद्धि देवराजो यं किं नामाभ्यधिकं ततः ॥ १४ ॥

Segmented

युधिष्ठिर उवाच न हर्षात् सम्प्रपश्यामि वाक्यस्य अस्य उत्तरम् क्वचित् स्मरेत् हि देवराजो यम् किम् नाम अभ्यधिकम् ततः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
हर्षात् हर्ष pos=n,g=m,c=5,n=s
सम्प्रपश्यामि सम्प्रदृश् pos=v,p=1,n=s,l=lat
वाक्यस्य वाक्य pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
क्वचित् क्वचिद् pos=i
स्मरेत् स्मृ pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
देवराजो देवराज pos=n,g=m,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=2,n=s
नाम नाम pos=i
अभ्यधिकम् अभ्यधिक pos=a,g=n,c=1,n=s
ततः ततस् pos=i