Original

यथा भगीरथो राजा राजानश्च गयादयः ।यथा ययातिः कौन्तेय तथा त्वमपि पाण्डव ॥ १३ ॥

Segmented

यथा भगीरथो राजा राजानः च गय-आदयः यथा ययातिः कौन्तेय तथा त्वम् अपि पाण्डव

Analysis

Word Lemma Parse
यथा यथा pos=i
भगीरथो भगीरथ pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राजानः राजन् pos=n,g=m,c=1,n=p
pos=i
गय गय pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
यथा यथा pos=i
ययातिः ययाति pos=n,g=m,c=1,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s