Original

त्वं तु धर्ममतिर्नित्यं धर्मज्ञः सत्यसंगरः ।विमुक्तः सर्वपापेभ्यो भूय एव भविष्यसि ॥ १२ ॥

Segmented

त्वम् तु धर्म-मतिः नित्यम् धर्म-ज्ञः सत्य-संगरः विमुक्तः सर्व-पापेभ्यः भूय एव भविष्यसि

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
मतिः मति pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संगरः संगर pos=n,g=m,c=1,n=s
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
पापेभ्यः पाप pos=n,g=n,c=5,n=p
भूय भूयस् pos=i
एव एव pos=i
भविष्यसि भू pos=v,p=2,n=s,l=lrt