Original

नानृजुर्नाकृतात्मा च नावैद्यो न च पापकृत् ।स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः ॥ ११ ॥

Segmented

न अनृजुः न अकृतात्मा च न अवैद्यः न च पाप-कृत् स्नाति तीर्थेषु कौरव्य न च वक्र-मतिः नरः

Analysis

Word Lemma Parse
pos=i
अनृजुः अनृजु pos=a,g=m,c=1,n=s
pos=i
अकृतात्मा अकृतात्मन् pos=a,g=m,c=1,n=s
pos=i
pos=i
अवैद्यः अवैद्य pos=a,g=m,c=1,n=s
pos=i
pos=i
पाप पाप pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
स्नाति स्ना pos=v,p=3,n=s,l=lat
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
pos=i
pos=i
वक्र वक्र pos=a,comp=y
मतिः मति pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s