Original

लोमश उवाच ।धनंजयेन चाप्युक्तं यत्तच्छृणु युधिष्ठिर ।युधिष्ठिरं भ्रातरं मे योजयेर्धर्म्यया श्रिया ॥ १ ॥

Segmented

लोमश उवाच धनंजयेन च अपि उक्तम् यत् तत् शृणु युधिष्ठिर युधिष्ठिरम् भ्रातरम् मे योजयेः धर्म्यया श्रिया

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धनंजयेन धनंजय pos=n,g=m,c=3,n=s
pos=i
अपि अपि pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
योजयेः योजय् pos=v,p=2,n=s,l=vidhilin
धर्म्यया धर्म्य pos=a,g=f,c=3,n=s
श्रिया श्री pos=n,g=f,c=3,n=s