Original

अथ वायं सुमन्दात्मा वनं गच्छतु ते सुतः ।पाण्डवैः सहितो राजन्नेक एवासहायवान् ॥ ९ ॥

Segmented

अथ वा अयम् सु मन्द-आत्मा वनम् गच्छतु ते सुतः पाण्डवैः सहितो राजन्न् एक एव असहायवत्

Analysis

Word Lemma Parse
अथ अथ pos=i
वा वा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
सु सु pos=i
मन्द मन्द pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
गच्छतु गम् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
असहायवत् असहायवत् pos=a,g=m,c=1,n=s