Original

विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः ।अधर्म्यमयशस्यं च मा राजन्प्रतिपद्यथाः ॥ ७ ॥

Segmented

विग्रहो हि महा-प्राज्ञैः स्व-जनेन विगर्हितः अधर्म्यम् अयशस्यम् च मा राजन्

Analysis

Word Lemma Parse
विग्रहो विग्रह pos=n,g=m,c=1,n=s
हि हि pos=i
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
स्व स्व pos=a,comp=y
जनेन जन pos=n,g=m,c=3,n=s
विगर्हितः विगर्ह् pos=va,g=m,c=1,n=s,f=part
अधर्म्यम् अधर्म्य pos=a,g=n,c=1,n=s
अयशस्यम् अयशस्य pos=a,g=n,c=1,n=s
pos=i
मा मद् pos=n,g=,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s