Original

तदयं किं नु पापात्मा तव पुत्रः सुमन्दधीः ।पाण्डवान्नित्यसंक्रुद्धो राज्यहेतोर्जिघांसति ॥ ४ ॥

Segmented

तद् अयम् किम् नु पाप-आत्मा तव पुत्रः सु मन्द-धीः पाण्डवान् नित्य-संक्रुद्धः राज्य-हेतोः जिघांसति

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
पाप पाप pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सु सु pos=i
मन्द मन्द pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=5,n=s
नित्य नित्य pos=a,comp=y
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
राज्य राज्य pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
जिघांसति जिघांस् pos=v,p=3,n=s,l=lat