Original

कथं वा मन्यते भीष्मो द्रोणो वा विदुरोऽपि वा ।भवान्वात्र क्षमं कार्यं पुरा चार्थोऽतिवर्तते ॥ १२ ॥

Segmented

कथम् वा मन्यते भीष्मो द्रोणो वा विदुरो ऽपि वा भवान् वा अत्र क्षमम् कार्यम् पुरा च अर्थः ऽतिवर्तते

Analysis

Word Lemma Parse
कथम् कथम् pos=i
वा वा pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat
भीष्मो भीष्म pos=n,g=m,c=1,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
वा वा pos=i
विदुरो विदुर pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
वा वा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
वा वा pos=i
अत्र अत्र pos=i
क्षमम् क्षम pos=a,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
ऽतिवर्तते अतिवृत् pos=v,p=3,n=s,l=lat