Original

अथ वा जायमानस्य यच्छीलमनुजायते ।श्रूयते तन्महाराज नामृतस्यापसर्पति ॥ ११ ॥

Segmented

अथवा जायमानस्य यत् शीलम् अनुजायते श्रूयते तन् महा-राज न अमृतस्य अपसर्पति

Analysis

Word Lemma Parse
अथवा अथवा pos=i
जायमानस्य जन् pos=va,g=m,c=6,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
शीलम् शील pos=n,g=n,c=1,n=s
अनुजायते अनुजन् pos=v,p=3,n=s,l=lat
श्रूयते श्रु pos=v,p=3,n=s,l=lat
तन् तद् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
pos=i
अमृतस्य अमृत pos=n,g=n,c=6,n=s
अपसर्पति अपसृप् pos=v,p=3,n=s,l=lat