Original

नृगस्य यजमानस्य प्रत्यक्षमिति नः श्रुतम् ।अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ॥ ६ ॥

Segmented

नृगस्य यजमानस्य प्रत्यक्षम् इति नः श्रुतम् अमाद्यद् इन्द्रः सोमेन दक्षिणाभिः द्विजातयः

Analysis

Word Lemma Parse
नृगस्य नृग pos=n,g=m,c=6,n=s
यजमानस्य यजमान pos=n,g=m,c=6,n=s
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
अमाद्यद् मद् pos=v,p=3,n=s,l=lan
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
सोमेन सोम pos=n,g=m,c=3,n=s
दक्षिणाभिः दक्षिणा pos=n,g=f,c=3,n=p
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p