Original

अपि चात्र महायोगी मार्कण्डेयो महातपाः ।अनुवंश्यां जगौ गाथां नृगस्य धरणीपतेः ॥ ५ ॥

Segmented

अपि च अत्र महा-योगी मार्कण्डेयो महा-तपाः अनुवंश्याम् जगौ गाथाम् नृगस्य धरणी-पत्युः

Analysis

Word Lemma Parse
अपि अपि pos=i
pos=i
अत्र अत्र pos=i
महा महत् pos=a,comp=y
योगी योगिन् pos=n,g=m,c=1,n=s
मार्कण्डेयो मार्कण्डेय pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
अनुवंश्याम् अनुवंश्य pos=a,g=f,c=2,n=s
जगौ गा pos=v,p=3,n=s,l=lit
गाथाम् गाथा pos=n,g=f,c=2,n=s
नृगस्य नृग pos=n,g=m,c=6,n=s
धरणी धरणी pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s