Original

त्रैलोक्यं पुण्डरीकाक्षो देवदेवः सनातनः ।आस्ते हरिरचिन्त्यात्मा तत्रैव मधुसूदनः ॥ २४ ॥

Segmented

त्रैलोक्यम् पुण्डरीकाक्षो देवदेवः सनातनः आस्ते हरिः अचिन्त्य-आत्मा तत्र एव मधुसूदनः

Analysis

Word Lemma Parse
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=1,n=s
पुण्डरीकाक्षो पुण्डरीकाक्ष pos=n,g=m,c=1,n=s
देवदेवः देवदेव pos=n,g=m,c=1,n=s
सनातनः सनातन pos=n,g=m,c=1,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
हरिः हरि pos=n,g=m,c=1,n=s
अचिन्त्य अचिन्त्य pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s