Original

पुण्या द्वारवती तत्र यत्रास्ते मधुसूदनः ।साक्षाद्देवः पुराणोऽसौ स हि धर्मः सनातनः ॥ २१ ॥

Segmented

पुण्या द्वारवती तत्र यत्र आस्ते मधुसूदनः साक्षाद् देवः पुराणो ऽसौ स हि धर्मः सनातनः

Analysis

Word Lemma Parse
पुण्या पुण्य pos=a,g=f,c=1,n=s
द्वारवती द्वारवती pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
यत्र यत्र pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
साक्षाद् साक्षात् pos=i
देवः देव pos=n,g=m,c=1,n=s
पुराणो पुराण pos=a,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s