Original

पुण्ये गिरौ सुराष्ट्रेषु मृगपक्षिनिषेविते ।उज्जयन्ते स्म तप्ताङ्गो नाकपृष्ठे महीयते ॥ २० ॥

Segmented

पुण्ये गिरौ सुराष्ट्रेषु मृग-पक्षि-निषेविते उज्जयन्ते स्म तप्त-अङ्गः नाक-पृष्ठे महीयते

Analysis

Word Lemma Parse
पुण्ये पुण्य pos=a,g=m,c=7,n=s
गिरौ गिरि pos=n,g=m,c=7,n=s
सुराष्ट्रेषु सुराष्ट्र pos=n,g=m,c=7,n=p
मृग मृग pos=n,comp=y
पक्षि पक्षिन् pos=n,comp=y
निषेविते निषेव् pos=va,g=m,c=7,n=s,f=part
उज्जयन्ते उज्जयन्त pos=n,g=m,c=7,n=s
स्म स्म pos=i
तप्त तप् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
नाक नाक pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat