Original

यस्यामाख्यायते पुण्या दिशि गोदावरी नदी ।बह्वारामा बहुजला तापसाचरिता शुभा ॥ २ ॥

Segmented

यस्याम् आख्यायते पुण्या दिशि गोदावरी नदी बहु-आरामा बहु-जला तापस-आचरिता शुभा

Analysis

Word Lemma Parse
यस्याम् यद् pos=n,g=f,c=7,n=s
आख्यायते आख्या pos=v,p=3,n=s,l=lat
पुण्या पुण्य pos=a,g=f,c=1,n=s
दिशि दिश् pos=n,g=f,c=7,n=s
गोदावरी गोदावरी pos=n,g=f,c=1,n=s
नदी नदी pos=n,g=f,c=1,n=s
बहु बहु pos=a,comp=y
आरामा आराम pos=n,g=f,c=1,n=s
बहु बहु pos=a,comp=y
जला जल pos=n,g=f,c=1,n=s
तापस तापस pos=n,comp=y
आचरिता आचर् pos=va,g=f,c=1,n=s,f=part
शुभा शुभ pos=a,g=f,c=1,n=s