Original

तत्र देवर्षिवर्येण नारदेनानुकीर्तितः ।पुराणः श्रूयते श्लोकस्तं निबोध युधिष्ठिर ॥ १९ ॥

Segmented

तत्र देव-ऋषि-वर्येन नारदेन अनुकीर्तितः पुराणः श्रूयते श्लोकस् तम् निबोध युधिष्ठिर

Analysis

Word Lemma Parse
तत्र तत्र pos=i
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
वर्येन वर्य pos=a,g=m,c=3,n=s
नारदेन नारद pos=n,g=m,c=3,n=s
अनुकीर्तितः अनुकीर्तय् pos=va,g=m,c=1,n=s,f=part
पुराणः पुराण pos=a,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
श्लोकस् श्लोक pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s