Original

तत्र पिण्डारकं नाम तापसाचरितं शुभम् ।उज्जयन्तश्च शिखरी क्षिप्रं सिद्धिकरो महान् ॥ १८ ॥

Segmented

तत्र पिण्डारकम् नाम तापस-आचरितम् शुभम् उज्जयन्तः च शिखरी क्षिप्रम् सिद्धि-करः महान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
पिण्डारकम् पिण्डारक pos=n,g=n,c=1,n=s
नाम नाम pos=i
तापस तापस pos=n,comp=y
आचरितम् आचर् pos=va,g=n,c=1,n=s,f=part
शुभम् शुभ pos=a,g=n,c=1,n=s
उज्जयन्तः उज्जयन्त pos=n,g=m,c=1,n=s
pos=i
शिखरी शिखरिन् pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
सिद्धि सिद्धि pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s