Original

चमसोन्मज्जनं विप्रास्तत्रापि कथयन्त्युत ।प्रभासं चोदधौ तीर्थं त्रिदशानां युधिष्ठिर ॥ १७ ॥

Segmented

चमस-उन्मज्जनम् विप्रास् तत्र अपि कथयन्ति उत प्रभासम् च उदधौ तीर्थम् त्रिदशानाम् युधिष्ठिर

Analysis

Word Lemma Parse
चमस चमस pos=n,comp=y
उन्मज्जनम् उन्मज्जन pos=n,g=n,c=2,n=s
विप्रास् विप्र pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
अपि अपि pos=i
कथयन्ति कथय् pos=v,p=3,n=p,l=lat
उत उत pos=i
प्रभासम् प्रभास pos=n,g=m,c=2,n=s
pos=i
उदधौ उदधि pos=n,g=m,c=7,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
त्रिदशानाम् त्रिदश pos=n,g=m,c=6,n=p
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s