Original

सुराष्ट्रेष्वपि वक्ष्यामि पुण्यान्यायतनानि च ।आश्रमान्सरितः शैलान्सरांसि च नराधिप ॥ १६ ॥

Segmented

सुराष्ट्रेषु अपि वक्ष्यामि पुण्यानि आयतनानि च आश्रमान् सरितः शैलान् सरांसि च नर-अधिपैः

Analysis

Word Lemma Parse
सुराष्ट्रेषु सुराष्ट्र pos=n,g=m,c=7,n=p
अपि अपि pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
पुण्यानि पुण्य pos=a,g=n,c=2,n=p
आयतनानि आयतन pos=n,g=n,c=2,n=p
pos=i
आश्रमान् आश्रम pos=n,g=m,c=2,n=p
सरितः सरित् pos=n,g=f,c=2,n=p
शैलान् शैल pos=n,g=m,c=2,n=p
सरांसि सरस् pos=n,g=n,c=2,n=p
pos=i
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s