Original

वैडूर्यपर्वतस्तत्र श्रीमान्मणिमयः शिवः ।अगस्त्यस्याश्रमश्चैव बहुमूलफलोदकः ॥ १५ ॥

Segmented

वैडूर्य-पर्वतः तत्र श्रीमान् मणि-मयः शिवः अगस्त्यस्य आश्रमः च एव बहु-मूलफल-उदकः

Analysis

Word Lemma Parse
वैडूर्य वैडूर्य pos=n,comp=y
पर्वतः पर्वत pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
मणि मणि pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
शिवः शिव pos=a,g=m,c=1,n=s
अगस्त्यस्य अगस्त्य pos=n,g=m,c=6,n=s
आश्रमः आश्रम pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
बहु बहु pos=a,comp=y
मूलफल मूलफल pos=n,comp=y
उदकः उदक pos=n,g=m,c=1,n=s