Original

तत्रैव तृणसोमाग्नेः संपन्नफलमूलवान् ।आश्रमोऽगस्त्यशिष्यस्य पुण्यो देवसभे गिरौ ॥ १४ ॥

Segmented

तत्र एव तृण-सोम-अग्नेः सम्पन्न-फल-मूलवत् आश्रमो अगस्त्य-शिष्यस्य पुण्यो देवसभे गिरौ

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एव एव pos=i
तृण तृण pos=n,comp=y
सोम सोम pos=n,comp=y
अग्नेः अग्नि pos=n,g=m,c=6,n=s
सम्पन्न सम्पद् pos=va,comp=y,f=part
फल फल pos=n,comp=y
मूलवत् मूलवत् pos=a,g=m,c=1,n=s
आश्रमो आश्रम pos=n,g=m,c=1,n=s
अगस्त्य अगस्त्य pos=n,comp=y
शिष्यस्य शिष्य pos=n,g=m,c=6,n=s
पुण्यो पुण्य pos=a,g=m,c=1,n=s
देवसभे देवसभ pos=n,g=n,c=7,n=s
गिरौ गिरि pos=n,g=m,c=7,n=s