Original

शीततोयो बहुजलः पुण्यस्तात शिवश्च सः ।ह्रदः परमदुष्प्रापो मानुषैरकृतात्मभिः ॥ १३ ॥

Segmented

शीत-तोयः बहु-जलः पुण्यस् तात शिवः च सः ह्रदः परम-दुष्प्रापः मानुषैः अकृतात्मभिः

Analysis

Word Lemma Parse
शीत शीत pos=a,comp=y
तोयः तोय pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
जलः जल pos=n,g=m,c=1,n=s
पुण्यस् पुण्य pos=a,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
शिवः शिव pos=a,g=m,c=1,n=s
pos=i
सः तद् pos=n,g=m,c=1,n=s
ह्रदः ह्रद pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
दुष्प्रापः दुष्प्राप pos=a,g=m,c=1,n=s
मानुषैः मानुष pos=n,g=m,c=3,n=p
अकृतात्मभिः अकृतात्मन् pos=a,g=m,c=3,n=p