Original

यत्र देवैस्तपस्तप्तं महदिच्छद्भिराश्रमे ।गोकर्णमिति विख्यातं त्रिषु लोकेषु भारत ॥ १२ ॥

Segmented

यत्र देवैस् तपस् तप्तम् महद् इच्छद्भिः आश्रमे गोकर्णम् इति विख्यातम् त्रिषु लोकेषु भारत

Analysis

Word Lemma Parse
यत्र यत्र pos=i
देवैस् देव pos=n,g=m,c=3,n=p
तपस् तपस् pos=n,g=n,c=1,n=s
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
महद् महत् pos=a,g=n,c=1,n=s
इच्छद्भिः इष् pos=va,g=m,c=3,n=p,f=part
आश्रमे आश्रम pos=n,g=m,c=7,n=s
गोकर्णम् गोकर्ण pos=n,g=m,c=2,n=s
इति इति pos=i
विख्यातम् विख्या pos=va,g=n,c=1,n=s,f=part
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
भारत भारत pos=a,g=m,c=8,n=s