Original

कुमार्यः कथिताः पुण्याः पाण्ड्येष्वेव नरर्षभ ।ताम्रपर्णीं तु कौन्तेय कीर्तयिष्यामि तां शृणु ॥ ११ ॥

Segmented

कुमार्यः कथिताः पुण्याः पाण्ड्येषु एव नर-ऋषभ ताम्रपर्णीम् तु कौन्तेय कीर्तयिष्यामि ताम् शृणु

Analysis

Word Lemma Parse
कुमार्यः कुमारी pos=n,g=f,c=1,n=p
कथिताः कथय् pos=va,g=f,c=1,n=p,f=part
पुण्याः पुण्य pos=a,g=f,c=1,n=p
पाण्ड्येषु पाण्ड्य pos=n,g=m,c=7,n=p
एव एव pos=i
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
ताम्रपर्णीम् ताम्रपर्णी pos=n,g=f,c=2,n=s
तु तु pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
कीर्तयिष्यामि कीर्तय् pos=v,p=1,n=s,l=lrt
ताम् तद् pos=n,g=f,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot