Original

अशोकतीर्थं मर्त्येषु कौन्तेय बहुलाश्रमम् ।अगस्त्यतीर्थं पाण्ड्येषु वारुणं च युधिष्ठिर ॥ १० ॥

Segmented

अशोकतीर्थम् मर्त्येषु कौन्तेय बहुल-आश्रमम् अगस्त्यतीर्थम् पाण्ड्येषु वारुणम् च युधिष्ठिर

Analysis

Word Lemma Parse
अशोकतीर्थम् अशोकतीर्थ pos=n,g=n,c=1,n=s
मर्त्येषु मर्त्य pos=n,g=m,c=7,n=p
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
बहुल बहुल pos=a,comp=y
आश्रमम् आश्रम pos=n,g=n,c=1,n=s
अगस्त्यतीर्थम् अगस्त्यतीर्थ pos=n,g=n,c=1,n=s
पाण्ड्येषु पाण्ड्य pos=n,g=m,c=7,n=p
वारुणम् वारुण pos=a,g=n,c=1,n=s
pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s