Original

धौम्य उवाच ।दक्षिणस्यां तु पुण्यानि शृणु तीर्थानि भारत ।विस्तरेण यथाबुद्धि कीर्त्यमानानि भारत ॥ १ ॥

Segmented

धौम्य उवाच दक्षिणस्याम् तु पुण्यानि शृणु तीर्थानि भारत विस्तरेण यथाबुद्धि कीर्त्यमानानि भारत

Analysis

Word Lemma Parse
धौम्य धौम्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दक्षिणस्याम् दक्षिण pos=a,g=f,c=7,n=s
तु तु pos=i
पुण्यानि पुण्य pos=a,g=n,c=2,n=p
शृणु श्रु pos=v,p=2,n=s,l=lot
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
भारत भारत pos=a,g=m,c=8,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
यथाबुद्धि यथाबुद्धि pos=i
कीर्त्यमानानि कीर्तय् pos=va,g=n,c=2,n=p,f=part
भारत भारत pos=a,g=m,c=8,n=s