Original

भीष्मद्रोणावतिरथौ कृपो द्रौणिश्च दुर्जयः ।धृतराष्ट्रस्य पुत्रेण वृता युधि महाबलाः ।सर्वे वेदविदः शूराः सर्वेऽस्त्रकुशलास्तथा ॥ ७ ॥

Segmented

भीष्म-द्रोणौ अतिरथौ कृपो द्रौणिः च दुर्जयः धृतराष्ट्रस्य पुत्रेण वृता युधि महा-बलाः सर्वे वेद-विदः शूराः सर्वे अस्त्र-कुशलाः तथा

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=1,n=d
अतिरथौ अतिरथ pos=n,g=m,c=1,n=d
कृपो कृप pos=n,g=m,c=1,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
pos=i
दुर्जयः दुर्जय pos=n,g=m,c=1,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
वृता वृ pos=va,g=m,c=1,n=p,f=part
युधि युध् pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
अस्त्र अस्त्र pos=n,comp=y
कुशलाः कुशल pos=a,g=m,c=1,n=p
तथा तथा pos=i