Original

नारदोऽपि तथा वेद सोऽप्यशंसत्सदा मम ।तथाहमपि जानामि नरनारायणावृषी ॥ ५ ॥

Segmented

नारदो ऽपि तथा वेद सो अपि अशंसत् सदा मम तथा अहम् अपि जानामि नर-नारायणौ ऋषि

Analysis

Word Lemma Parse
नारदो नारद pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तथा तथा pos=i
वेद विद् pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
अपि अपि pos=i
अशंसत् शंस् pos=v,p=3,n=s,l=lan
सदा सदा pos=i
मम मद् pos=n,g=,c=6,n=s
तथा तथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
जानामि ज्ञा pos=v,p=1,n=s,l=lat
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=2,n=d
ऋषि ऋषि pos=n,g=m,c=2,n=d