Original

अहं ह्येतावुभौ ब्रह्मन्कृष्णावरिनिघातिनौ ।अभिजानामि विक्रान्तौ तथा व्यासः प्रतापवान् ।त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनंजयौ ॥ ४ ॥

Segmented

अहम् हि एतौ उभौ ब्रह्मन् कृष्णौ अरि-निघातिनः अभिजानामि विक्रान्तौ तथा व्यासः प्रतापवान् त्रि-युगौ पुण्डरीक-अक्षौ वासुदेव-धनंजयौ

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
एतौ एतद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
कृष्णौ कृष्ण pos=n,g=m,c=2,n=d
अरि अरि pos=n,comp=y
निघातिनः निघातिन् pos=a,g=m,c=2,n=d
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
विक्रान्तौ विक्रम् pos=va,g=m,c=2,n=d,f=part
तथा तथा pos=i
व्यासः व्यास pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
युगौ युग pos=n,g=m,c=1,n=d
पुण्डरीक पुण्डरीक pos=n,comp=y
अक्षौ अक्ष pos=n,g=m,c=1,n=d
वासुदेव वासुदेव pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d