Original

स हि वीरोऽनुरक्तश्च समर्थश्च तपोधन ।कृती च भृशमप्यस्त्रे वासुदेव इव प्रभुः ॥ ३ ॥

Segmented

स हि वीरो अनुरक्तः च समर्थः च तपोधन कृती च भृशम् अपि अस्त्रे वासुदेव इव प्रभुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
वीरो वीर pos=n,g=m,c=1,n=s
अनुरक्तः अनुरञ्ज् pos=va,g=m,c=1,n=s,f=part
pos=i
समर्थः समर्थ pos=a,g=m,c=1,n=s
pos=i
तपोधन तपोधन pos=a,g=m,c=8,n=s
कृती कृतिन् pos=a,g=m,c=1,n=s
pos=i
भृशम् भृशम् pos=i
अपि अपि pos=i
अस्त्रे अस्त्र pos=n,g=m,c=7,n=s
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
इव इव pos=i
प्रभुः प्रभु pos=a,g=m,c=1,n=s