Original

मया स पुरुषव्याघ्रो जिष्णुः सत्यपराक्रमः ।अस्त्रहेतोर्महाबाहुरमितात्मा विवासितः ॥ २ ॥

Segmented

मया स पुरुष-व्याघ्रः जिष्णुः सत्य-पराक्रमः अस्त्र-हेतोः महा-बाहुः अमित-आत्मा विवासितः

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
तद् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अमित अमित pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विवासितः विवासय् pos=va,g=m,c=1,n=s,f=part