Original

विविधानाश्रमान्कांश्चिद्द्विजातिभ्यः परिश्रुतान् ।सरांसि सरितश्चैव रमणीयांश्च पर्वतान् ॥ १९ ॥

Segmented

विविधान् आश्रमान् कांश्चिद् द्विजातिभ्यः परिश्रुतान् सरांसि सरितः च एव रमणीयान् च पर्वतान्

Analysis

Word Lemma Parse
विविधान् विविध pos=a,g=m,c=2,n=p
आश्रमान् आश्रम pos=n,g=m,c=2,n=p
कांश्चिद् कश्चित् pos=n,g=m,c=2,n=p
द्विजातिभ्यः द्विजाति pos=n,g=m,c=4,n=p
परिश्रुतान् परिश्रु pos=va,g=m,c=2,n=p,f=part
सरांसि सरस् pos=n,g=n,c=2,n=p
सरितः सरित् pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
रमणीयान् रमणीय pos=a,g=m,c=2,n=p
pos=i
पर्वतान् पर्वत pos=n,g=m,c=2,n=p